Declension table of ?yamaśānti

Deva

FeminineSingularDualPlural
Nominativeyamaśāntiḥ yamaśāntī yamaśāntayaḥ
Vocativeyamaśānte yamaśāntī yamaśāntayaḥ
Accusativeyamaśāntim yamaśāntī yamaśāntīḥ
Instrumentalyamaśāntyā yamaśāntibhyām yamaśāntibhiḥ
Dativeyamaśāntyai yamaśāntaye yamaśāntibhyām yamaśāntibhyaḥ
Ablativeyamaśāntyāḥ yamaśānteḥ yamaśāntibhyām yamaśāntibhyaḥ
Genitiveyamaśāntyāḥ yamaśānteḥ yamaśāntyoḥ yamaśāntīnām
Locativeyamaśāntyām yamaśāntau yamaśāntyoḥ yamaśāntiṣu

Compound yamaśānti -

Adverb -yamaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria