Declension table of ?yamaviṣaya

Deva

MasculineSingularDualPlural
Nominativeyamaviṣayaḥ yamaviṣayau yamaviṣayāḥ
Vocativeyamaviṣaya yamaviṣayau yamaviṣayāḥ
Accusativeyamaviṣayam yamaviṣayau yamaviṣayān
Instrumentalyamaviṣayeṇa yamaviṣayābhyām yamaviṣayaiḥ yamaviṣayebhiḥ
Dativeyamaviṣayāya yamaviṣayābhyām yamaviṣayebhyaḥ
Ablativeyamaviṣayāt yamaviṣayābhyām yamaviṣayebhyaḥ
Genitiveyamaviṣayasya yamaviṣayayoḥ yamaviṣayāṇām
Locativeyamaviṣaye yamaviṣayayoḥ yamaviṣayeṣu

Compound yamaviṣaya -

Adverb -yamaviṣayam -yamaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria