Declension table of ?yamasattvavat

Deva

MasculineSingularDualPlural
Nominativeyamasattvavān yamasattvavantau yamasattvavantaḥ
Vocativeyamasattvavan yamasattvavantau yamasattvavantaḥ
Accusativeyamasattvavantam yamasattvavantau yamasattvavataḥ
Instrumentalyamasattvavatā yamasattvavadbhyām yamasattvavadbhiḥ
Dativeyamasattvavate yamasattvavadbhyām yamasattvavadbhyaḥ
Ablativeyamasattvavataḥ yamasattvavadbhyām yamasattvavadbhyaḥ
Genitiveyamasattvavataḥ yamasattvavatoḥ yamasattvavatām
Locativeyamasattvavati yamasattvavatoḥ yamasattvavatsu

Compound yamasattvavat -

Adverb -yamasattvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria