Declension table of ?yamasabhīya

Deva

NeuterSingularDualPlural
Nominativeyamasabhīyam yamasabhīye yamasabhīyāni
Vocativeyamasabhīya yamasabhīye yamasabhīyāni
Accusativeyamasabhīyam yamasabhīye yamasabhīyāni
Instrumentalyamasabhīyena yamasabhīyābhyām yamasabhīyaiḥ
Dativeyamasabhīyāya yamasabhīyābhyām yamasabhīyebhyaḥ
Ablativeyamasabhīyāt yamasabhīyābhyām yamasabhīyebhyaḥ
Genitiveyamasabhīyasya yamasabhīyayoḥ yamasabhīyānām
Locativeyamasabhīye yamasabhīyayoḥ yamasabhīyeṣu

Compound yamasabhīya -

Adverb -yamasabhīyam -yamasabhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria