Declension table of ?yamasādana

Deva

NeuterSingularDualPlural
Nominativeyamasādanam yamasādane yamasādanāni
Vocativeyamasādana yamasādane yamasādanāni
Accusativeyamasādanam yamasādane yamasādanāni
Instrumentalyamasādanena yamasādanābhyām yamasādanaiḥ
Dativeyamasādanāya yamasādanābhyām yamasādanebhyaḥ
Ablativeyamasādanāt yamasādanābhyām yamasādanebhyaḥ
Genitiveyamasādanasya yamasādanayoḥ yamasādanānām
Locativeyamasādane yamasādanayoḥ yamasādaneṣu

Compound yamasādana -

Adverb -yamasādanam -yamasādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria