Declension table of ?yamasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeyamasaṃhitā yamasaṃhite yamasaṃhitāḥ
Vocativeyamasaṃhite yamasaṃhite yamasaṃhitāḥ
Accusativeyamasaṃhitām yamasaṃhite yamasaṃhitāḥ
Instrumentalyamasaṃhitayā yamasaṃhitābhyām yamasaṃhitābhiḥ
Dativeyamasaṃhitāyai yamasaṃhitābhyām yamasaṃhitābhyaḥ
Ablativeyamasaṃhitāyāḥ yamasaṃhitābhyām yamasaṃhitābhyaḥ
Genitiveyamasaṃhitāyāḥ yamasaṃhitayoḥ yamasaṃhitānām
Locativeyamasaṃhitāyām yamasaṃhitayoḥ yamasaṃhitāsu

Adverb -yamasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria