Declension table of ?yamapurāṇa

Deva

NeuterSingularDualPlural
Nominativeyamapurāṇam yamapurāṇe yamapurāṇāni
Vocativeyamapurāṇa yamapurāṇe yamapurāṇāni
Accusativeyamapurāṇam yamapurāṇe yamapurāṇāni
Instrumentalyamapurāṇena yamapurāṇābhyām yamapurāṇaiḥ
Dativeyamapurāṇāya yamapurāṇābhyām yamapurāṇebhyaḥ
Ablativeyamapurāṇāt yamapurāṇābhyām yamapurāṇebhyaḥ
Genitiveyamapurāṇasya yamapurāṇayoḥ yamapurāṇānām
Locativeyamapurāṇe yamapurāṇayoḥ yamapurāṇeṣu

Compound yamapurāṇa -

Adverb -yamapurāṇam -yamapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria