Declension table of ?yamanagarātithi

Deva

MasculineSingularDualPlural
Nominativeyamanagarātithiḥ yamanagarātithī yamanagarātithayaḥ
Vocativeyamanagarātithe yamanagarātithī yamanagarātithayaḥ
Accusativeyamanagarātithim yamanagarātithī yamanagarātithīn
Instrumentalyamanagarātithinā yamanagarātithibhyām yamanagarātithibhiḥ
Dativeyamanagarātithaye yamanagarātithibhyām yamanagarātithibhyaḥ
Ablativeyamanagarātitheḥ yamanagarātithibhyām yamanagarātithibhyaḥ
Genitiveyamanagarātitheḥ yamanagarātithyoḥ yamanagarātithīnām
Locativeyamanagarātithau yamanagarātithyoḥ yamanagarātithiṣu

Compound yamanagarātithi -

Adverb -yamanagarātithi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria