Declension table of ?yamamārgagamana

Deva

NeuterSingularDualPlural
Nominativeyamamārgagamanam yamamārgagamane yamamārgagamanāni
Vocativeyamamārgagamana yamamārgagamane yamamārgagamanāni
Accusativeyamamārgagamanam yamamārgagamane yamamārgagamanāni
Instrumentalyamamārgagamanena yamamārgagamanābhyām yamamārgagamanaiḥ
Dativeyamamārgagamanāya yamamārgagamanābhyām yamamārgagamanebhyaḥ
Ablativeyamamārgagamanāt yamamārgagamanābhyām yamamārgagamanebhyaḥ
Genitiveyamamārgagamanasya yamamārgagamanayoḥ yamamārgagamanānām
Locativeyamamārgagamane yamamārgagamanayoḥ yamamārgagamaneṣu

Compound yamamārgagamana -

Adverb -yamamārgagamanam -yamamārgagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria