Declension table of ?yamalajananaśānti

Deva

FeminineSingularDualPlural
Nominativeyamalajananaśāntiḥ yamalajananaśāntī yamalajananaśāntayaḥ
Vocativeyamalajananaśānte yamalajananaśāntī yamalajananaśāntayaḥ
Accusativeyamalajananaśāntim yamalajananaśāntī yamalajananaśāntīḥ
Instrumentalyamalajananaśāntyā yamalajananaśāntibhyām yamalajananaśāntibhiḥ
Dativeyamalajananaśāntyai yamalajananaśāntaye yamalajananaśāntibhyām yamalajananaśāntibhyaḥ
Ablativeyamalajananaśāntyāḥ yamalajananaśānteḥ yamalajananaśāntibhyām yamalajananaśāntibhyaḥ
Genitiveyamalajananaśāntyāḥ yamalajananaśānteḥ yamalajananaśāntyoḥ yamalajananaśāntīnām
Locativeyamalajananaśāntyām yamalajananaśāntau yamalajananaśāntyoḥ yamalajananaśāntiṣu

Compound yamalajananaśānti -

Adverb -yamalajananaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria