Declension table of ?yamakīṭa

Deva

MasculineSingularDualPlural
Nominativeyamakīṭaḥ yamakīṭau yamakīṭāḥ
Vocativeyamakīṭa yamakīṭau yamakīṭāḥ
Accusativeyamakīṭam yamakīṭau yamakīṭān
Instrumentalyamakīṭena yamakīṭābhyām yamakīṭaiḥ yamakīṭebhiḥ
Dativeyamakīṭāya yamakīṭābhyām yamakīṭebhyaḥ
Ablativeyamakīṭāt yamakīṭābhyām yamakīṭebhyaḥ
Genitiveyamakīṭasya yamakīṭayoḥ yamakīṭānām
Locativeyamakīṭe yamakīṭayoḥ yamakīṭeṣu

Compound yamakīṭa -

Adverb -yamakīṭam -yamakīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria