Declension table of ?yamakiṅkara

Deva

MasculineSingularDualPlural
Nominativeyamakiṅkaraḥ yamakiṅkarau yamakiṅkarāḥ
Vocativeyamakiṅkara yamakiṅkarau yamakiṅkarāḥ
Accusativeyamakiṅkaram yamakiṅkarau yamakiṅkarān
Instrumentalyamakiṅkareṇa yamakiṅkarābhyām yamakiṅkaraiḥ yamakiṅkarebhiḥ
Dativeyamakiṅkarāya yamakiṅkarābhyām yamakiṅkarebhyaḥ
Ablativeyamakiṅkarāt yamakiṅkarābhyām yamakiṅkarebhyaḥ
Genitiveyamakiṅkarasya yamakiṅkarayoḥ yamakiṅkarāṇām
Locativeyamakiṅkare yamakiṅkarayoḥ yamakiṅkareṣu

Compound yamakiṅkara -

Adverb -yamakiṅkaram -yamakiṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria