Declension table of ?yamakaśikhāmaṇi

Deva

MasculineSingularDualPlural
Nominativeyamakaśikhāmaṇiḥ yamakaśikhāmaṇī yamakaśikhāmaṇayaḥ
Vocativeyamakaśikhāmaṇe yamakaśikhāmaṇī yamakaśikhāmaṇayaḥ
Accusativeyamakaśikhāmaṇim yamakaśikhāmaṇī yamakaśikhāmaṇīn
Instrumentalyamakaśikhāmaṇinā yamakaśikhāmaṇibhyām yamakaśikhāmaṇibhiḥ
Dativeyamakaśikhāmaṇaye yamakaśikhāmaṇibhyām yamakaśikhāmaṇibhyaḥ
Ablativeyamakaśikhāmaṇeḥ yamakaśikhāmaṇibhyām yamakaśikhāmaṇibhyaḥ
Genitiveyamakaśikhāmaṇeḥ yamakaśikhāmaṇyoḥ yamakaśikhāmaṇīnām
Locativeyamakaśikhāmaṇau yamakaśikhāmaṇyoḥ yamakaśikhāmaṇiṣu

Compound yamakaśikhāmaṇi -

Adverb -yamakaśikhāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria