Declension table of ?yamakatva

Deva

NeuterSingularDualPlural
Nominativeyamakatvam yamakatve yamakatvāni
Vocativeyamakatva yamakatve yamakatvāni
Accusativeyamakatvam yamakatve yamakatvāni
Instrumentalyamakatvena yamakatvābhyām yamakatvaiḥ
Dativeyamakatvāya yamakatvābhyām yamakatvebhyaḥ
Ablativeyamakatvāt yamakatvābhyām yamakatvebhyaḥ
Genitiveyamakatvasya yamakatvayoḥ yamakatvānām
Locativeyamakatve yamakatvayoḥ yamakatveṣu

Compound yamakatva -

Adverb -yamakatvam -yamakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria