Declension table of ?yamakaratnākara

Deva

MasculineSingularDualPlural
Nominativeyamakaratnākaraḥ yamakaratnākarau yamakaratnākarāḥ
Vocativeyamakaratnākara yamakaratnākarau yamakaratnākarāḥ
Accusativeyamakaratnākaram yamakaratnākarau yamakaratnākarān
Instrumentalyamakaratnākareṇa yamakaratnākarābhyām yamakaratnākaraiḥ yamakaratnākarebhiḥ
Dativeyamakaratnākarāya yamakaratnākarābhyām yamakaratnākarebhyaḥ
Ablativeyamakaratnākarāt yamakaratnākarābhyām yamakaratnākarebhyaḥ
Genitiveyamakaratnākarasya yamakaratnākarayoḥ yamakaratnākarāṇām
Locativeyamakaratnākare yamakaratnākarayoḥ yamakaratnākareṣu

Compound yamakaratnākara -

Adverb -yamakaratnākaram -yamakaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria