Declension table of ?yamakārṇava

Deva

MasculineSingularDualPlural
Nominativeyamakārṇavaḥ yamakārṇavau yamakārṇavāḥ
Vocativeyamakārṇava yamakārṇavau yamakārṇavāḥ
Accusativeyamakārṇavam yamakārṇavau yamakārṇavān
Instrumentalyamakārṇavena yamakārṇavābhyām yamakārṇavaiḥ yamakārṇavebhiḥ
Dativeyamakārṇavāya yamakārṇavābhyām yamakārṇavebhyaḥ
Ablativeyamakārṇavāt yamakārṇavābhyām yamakārṇavebhyaḥ
Genitiveyamakārṇavasya yamakārṇavayoḥ yamakārṇavānām
Locativeyamakārṇave yamakārṇavayoḥ yamakārṇaveṣu

Compound yamakārṇava -

Adverb -yamakārṇavam -yamakārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria