Declension table of ?yamakāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeyamakāṣṭakam yamakāṣṭake yamakāṣṭakāni
Vocativeyamakāṣṭaka yamakāṣṭake yamakāṣṭakāni
Accusativeyamakāṣṭakam yamakāṣṭake yamakāṣṭakāni
Instrumentalyamakāṣṭakena yamakāṣṭakābhyām yamakāṣṭakaiḥ
Dativeyamakāṣṭakāya yamakāṣṭakābhyām yamakāṣṭakebhyaḥ
Ablativeyamakāṣṭakāt yamakāṣṭakābhyām yamakāṣṭakebhyaḥ
Genitiveyamakāṣṭakasya yamakāṣṭakayoḥ yamakāṣṭakānām
Locativeyamakāṣṭake yamakāṣṭakayoḥ yamakāṣṭakeṣu

Compound yamakāṣṭaka -

Adverb -yamakāṣṭakam -yamakāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria