Declension table of ?yamakṣaya

Deva

MasculineSingularDualPlural
Nominativeyamakṣayaḥ yamakṣayau yamakṣayāḥ
Vocativeyamakṣaya yamakṣayau yamakṣayāḥ
Accusativeyamakṣayam yamakṣayau yamakṣayān
Instrumentalyamakṣayeṇa yamakṣayābhyām yamakṣayaiḥ yamakṣayebhiḥ
Dativeyamakṣayāya yamakṣayābhyām yamakṣayebhyaḥ
Ablativeyamakṣayāt yamakṣayābhyām yamakṣayebhyaḥ
Genitiveyamakṣayasya yamakṣayayoḥ yamakṣayāṇām
Locativeyamakṣaye yamakṣayayoḥ yamakṣayeṣu

Compound yamakṣaya -

Adverb -yamakṣayam -yamakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria