Declension table of ?yamajāta

Deva

NeuterSingularDualPlural
Nominativeyamajātam yamajāte yamajātāni
Vocativeyamajāta yamajāte yamajātāni
Accusativeyamajātam yamajāte yamajātāni
Instrumentalyamajātena yamajātābhyām yamajātaiḥ
Dativeyamajātāya yamajātābhyām yamajātebhyaḥ
Ablativeyamajātāt yamajātābhyām yamajātebhyaḥ
Genitiveyamajātasya yamajātayoḥ yamajātānām
Locativeyamajāte yamajātayoḥ yamajāteṣu

Compound yamajāta -

Adverb -yamajātam -yamajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria