Declension table of ?yamadūtī

Deva

FeminineSingularDualPlural
Nominativeyamadūtī yamadūtyau yamadūtyaḥ
Vocativeyamadūti yamadūtyau yamadūtyaḥ
Accusativeyamadūtīm yamadūtyau yamadūtīḥ
Instrumentalyamadūtyā yamadūtībhyām yamadūtībhiḥ
Dativeyamadūtyai yamadūtībhyām yamadūtībhyaḥ
Ablativeyamadūtyāḥ yamadūtībhyām yamadūtībhyaḥ
Genitiveyamadūtyāḥ yamadūtyoḥ yamadūtīnām
Locativeyamadūtyām yamadūtyoḥ yamadūtīṣu

Compound yamadūti - yamadūtī -

Adverb -yamadūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria