Declension table of ?yamadharmanirbhayastotra

Deva

NeuterSingularDualPlural
Nominativeyamadharmanirbhayastotram yamadharmanirbhayastotre yamadharmanirbhayastotrāṇi
Vocativeyamadharmanirbhayastotra yamadharmanirbhayastotre yamadharmanirbhayastotrāṇi
Accusativeyamadharmanirbhayastotram yamadharmanirbhayastotre yamadharmanirbhayastotrāṇi
Instrumentalyamadharmanirbhayastotreṇa yamadharmanirbhayastotrābhyām yamadharmanirbhayastotraiḥ
Dativeyamadharmanirbhayastotrāya yamadharmanirbhayastotrābhyām yamadharmanirbhayastotrebhyaḥ
Ablativeyamadharmanirbhayastotrāt yamadharmanirbhayastotrābhyām yamadharmanirbhayastotrebhyaḥ
Genitiveyamadharmanirbhayastotrasya yamadharmanirbhayastotrayoḥ yamadharmanirbhayastotrāṇām
Locativeyamadharmanirbhayastotre yamadharmanirbhayastotrayoḥ yamadharmanirbhayastotreṣu

Compound yamadharmanirbhayastotra -

Adverb -yamadharmanirbhayastotram -yamadharmanirbhayastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria