Declension table of ?yamadevatya

Deva

MasculineSingularDualPlural
Nominativeyamadevatyaḥ yamadevatyau yamadevatyāḥ
Vocativeyamadevatya yamadevatyau yamadevatyāḥ
Accusativeyamadevatyam yamadevatyau yamadevatyān
Instrumentalyamadevatyena yamadevatyābhyām yamadevatyaiḥ yamadevatyebhiḥ
Dativeyamadevatyāya yamadevatyābhyām yamadevatyebhyaḥ
Ablativeyamadevatyāt yamadevatyābhyām yamadevatyebhyaḥ
Genitiveyamadevatyasya yamadevatyayoḥ yamadevatyānām
Locativeyamadevatye yamadevatyayoḥ yamadevatyeṣu

Compound yamadevatya -

Adverb -yamadevatyam -yamadevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria