Declension table of ?yamadaivatā

Deva

FeminineSingularDualPlural
Nominativeyamadaivatā yamadaivate yamadaivatāḥ
Vocativeyamadaivate yamadaivate yamadaivatāḥ
Accusativeyamadaivatām yamadaivate yamadaivatāḥ
Instrumentalyamadaivatayā yamadaivatābhyām yamadaivatābhiḥ
Dativeyamadaivatāyai yamadaivatābhyām yamadaivatābhyaḥ
Ablativeyamadaivatāyāḥ yamadaivatābhyām yamadaivatābhyaḥ
Genitiveyamadaivatāyāḥ yamadaivatayoḥ yamadaivatānām
Locativeyamadaivatāyām yamadaivatayoḥ yamadaivatāsu

Adverb -yamadaivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria