Declension table of ?yamadaivata

Deva

NeuterSingularDualPlural
Nominativeyamadaivatam yamadaivate yamadaivatāni
Vocativeyamadaivata yamadaivate yamadaivatāni
Accusativeyamadaivatam yamadaivate yamadaivatāni
Instrumentalyamadaivatena yamadaivatābhyām yamadaivataiḥ
Dativeyamadaivatāya yamadaivatābhyām yamadaivatebhyaḥ
Ablativeyamadaivatāt yamadaivatābhyām yamadaivatebhyaḥ
Genitiveyamadaivatasya yamadaivatayoḥ yamadaivatānām
Locativeyamadaivate yamadaivatayoḥ yamadaivateṣu

Compound yamadaivata -

Adverb -yamadaivatam -yamadaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria