Declension table of ?yamadaivata

Deva

MasculineSingularDualPlural
Nominativeyamadaivataḥ yamadaivatau yamadaivatāḥ
Vocativeyamadaivata yamadaivatau yamadaivatāḥ
Accusativeyamadaivatam yamadaivatau yamadaivatān
Instrumentalyamadaivatena yamadaivatābhyām yamadaivataiḥ yamadaivatebhiḥ
Dativeyamadaivatāya yamadaivatābhyām yamadaivatebhyaḥ
Ablativeyamadaivatāt yamadaivatābhyām yamadaivatebhyaḥ
Genitiveyamadaivatasya yamadaivatayoḥ yamadaivatānām
Locativeyamadaivate yamadaivatayoḥ yamadaivateṣu

Compound yamadaivata -

Adverb -yamadaivatam -yamadaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria