Declension table of ?yamāṅgikā

Deva

FeminineSingularDualPlural
Nominativeyamāṅgikā yamāṅgike yamāṅgikāḥ
Vocativeyamāṅgike yamāṅgike yamāṅgikāḥ
Accusativeyamāṅgikām yamāṅgike yamāṅgikāḥ
Instrumentalyamāṅgikayā yamāṅgikābhyām yamāṅgikābhiḥ
Dativeyamāṅgikāyai yamāṅgikābhyām yamāṅgikābhyaḥ
Ablativeyamāṅgikāyāḥ yamāṅgikābhyām yamāṅgikābhyaḥ
Genitiveyamāṅgikāyāḥ yamāṅgikayoḥ yamāṅgikānām
Locativeyamāṅgikāyām yamāṅgikayoḥ yamāṅgikāsu

Adverb -yamāṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria