Declension table of ?yamādarśanatrayodaśī

Deva

FeminineSingularDualPlural
Nominativeyamādarśanatrayodaśī yamādarśanatrayodaśyau yamādarśanatrayodaśyaḥ
Vocativeyamādarśanatrayodaśi yamādarśanatrayodaśyau yamādarśanatrayodaśyaḥ
Accusativeyamādarśanatrayodaśīm yamādarśanatrayodaśyau yamādarśanatrayodaśīḥ
Instrumentalyamādarśanatrayodaśyā yamādarśanatrayodaśībhyām yamādarśanatrayodaśībhiḥ
Dativeyamādarśanatrayodaśyai yamādarśanatrayodaśībhyām yamādarśanatrayodaśībhyaḥ
Ablativeyamādarśanatrayodaśyāḥ yamādarśanatrayodaśībhyām yamādarśanatrayodaśībhyaḥ
Genitiveyamādarśanatrayodaśyāḥ yamādarśanatrayodaśyoḥ yamādarśanatrayodaśīnām
Locativeyamādarśanatrayodaśyām yamādarśanatrayodaśyoḥ yamādarśanatrayodaśīṣu

Compound yamādarśanatrayodaśi - yamādarśanatrayodaśī -

Adverb -yamādarśanatrayodaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria