Declension table of ?yakārādipada

Deva

NeuterSingularDualPlural
Nominativeyakārādipadam yakārādipade yakārādipadāni
Vocativeyakārādipada yakārādipade yakārādipadāni
Accusativeyakārādipadam yakārādipade yakārādipadāni
Instrumentalyakārādipadena yakārādipadābhyām yakārādipadaiḥ
Dativeyakārādipadāya yakārādipadābhyām yakārādipadebhyaḥ
Ablativeyakārādipadāt yakārādipadābhyām yakārādipadebhyaḥ
Genitiveyakārādipadasya yakārādipadayoḥ yakārādipadānām
Locativeyakārādipade yakārādipadayoḥ yakārādipadeṣu

Compound yakārādipada -

Adverb -yakārādipadam -yakārādipadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria