Declension table of ?yakṣmanāśana

Deva

NeuterSingularDualPlural
Nominativeyakṣmanāśanam yakṣmanāśane yakṣmanāśanāni
Vocativeyakṣmanāśana yakṣmanāśane yakṣmanāśanāni
Accusativeyakṣmanāśanam yakṣmanāśane yakṣmanāśanāni
Instrumentalyakṣmanāśanena yakṣmanāśanābhyām yakṣmanāśanaiḥ
Dativeyakṣmanāśanāya yakṣmanāśanābhyām yakṣmanāśanebhyaḥ
Ablativeyakṣmanāśanāt yakṣmanāśanābhyām yakṣmanāśanebhyaḥ
Genitiveyakṣmanāśanasya yakṣmanāśanayoḥ yakṣmanāśanānām
Locativeyakṣmanāśane yakṣmanāśanayoḥ yakṣmanāśaneṣu

Compound yakṣmanāśana -

Adverb -yakṣmanāśanam -yakṣmanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria