Declension table of ?yakṣmaghnī

Deva

FeminineSingularDualPlural
Nominativeyakṣmaghnī yakṣmaghnyau yakṣmaghnyaḥ
Vocativeyakṣmaghni yakṣmaghnyau yakṣmaghnyaḥ
Accusativeyakṣmaghnīm yakṣmaghnyau yakṣmaghnīḥ
Instrumentalyakṣmaghnyā yakṣmaghnībhyām yakṣmaghnībhiḥ
Dativeyakṣmaghnyai yakṣmaghnībhyām yakṣmaghnībhyaḥ
Ablativeyakṣmaghnyāḥ yakṣmaghnībhyām yakṣmaghnībhyaḥ
Genitiveyakṣmaghnyāḥ yakṣmaghnyoḥ yakṣmaghnīnām
Locativeyakṣmaghnyām yakṣmaghnyoḥ yakṣmaghnīṣu

Compound yakṣmaghni - yakṣmaghnī -

Adverb -yakṣmaghni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria