Declension table of ?yakṣin

Deva

NeuterSingularDualPlural
Nominativeyakṣi yakṣiṇī yakṣīṇi
Vocativeyakṣin yakṣi yakṣiṇī yakṣīṇi
Accusativeyakṣi yakṣiṇī yakṣīṇi
Instrumentalyakṣiṇā yakṣibhyām yakṣibhiḥ
Dativeyakṣiṇe yakṣibhyām yakṣibhyaḥ
Ablativeyakṣiṇaḥ yakṣibhyām yakṣibhyaḥ
Genitiveyakṣiṇaḥ yakṣiṇoḥ yakṣiṇām
Locativeyakṣiṇi yakṣiṇoḥ yakṣiṣu

Compound yakṣi -

Adverb -yakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria