Declension table of ?yakṣītva

Deva

NeuterSingularDualPlural
Nominativeyakṣītvam yakṣītve yakṣītvāni
Vocativeyakṣītva yakṣītve yakṣītvāni
Accusativeyakṣītvam yakṣītve yakṣītvāni
Instrumentalyakṣītvena yakṣītvābhyām yakṣītvaiḥ
Dativeyakṣītvāya yakṣītvābhyām yakṣītvebhyaḥ
Ablativeyakṣītvāt yakṣītvābhyām yakṣītvebhyaḥ
Genitiveyakṣītvasya yakṣītvayoḥ yakṣītvānām
Locativeyakṣītve yakṣītvayoḥ yakṣītveṣu

Compound yakṣītva -

Adverb -yakṣītvam -yakṣītvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria