Declension table of ?yakṣiṇīvetālasādhana

Deva

NeuterSingularDualPlural
Nominativeyakṣiṇīvetālasādhanam yakṣiṇīvetālasādhane yakṣiṇīvetālasādhanāni
Vocativeyakṣiṇīvetālasādhana yakṣiṇīvetālasādhane yakṣiṇīvetālasādhanāni
Accusativeyakṣiṇīvetālasādhanam yakṣiṇīvetālasādhane yakṣiṇīvetālasādhanāni
Instrumentalyakṣiṇīvetālasādhanena yakṣiṇīvetālasādhanābhyām yakṣiṇīvetālasādhanaiḥ
Dativeyakṣiṇīvetālasādhanāya yakṣiṇīvetālasādhanābhyām yakṣiṇīvetālasādhanebhyaḥ
Ablativeyakṣiṇīvetālasādhanāt yakṣiṇīvetālasādhanābhyām yakṣiṇīvetālasādhanebhyaḥ
Genitiveyakṣiṇīvetālasādhanasya yakṣiṇīvetālasādhanayoḥ yakṣiṇīvetālasādhanānām
Locativeyakṣiṇīvetālasādhane yakṣiṇīvetālasādhanayoḥ yakṣiṇīvetālasādhaneṣu

Compound yakṣiṇīvetālasādhana -

Adverb -yakṣiṇīvetālasādhanam -yakṣiṇīvetālasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria