Declension table of ?yakṣiṇītva

Deva

NeuterSingularDualPlural
Nominativeyakṣiṇītvam yakṣiṇītve yakṣiṇītvāni
Vocativeyakṣiṇītva yakṣiṇītve yakṣiṇītvāni
Accusativeyakṣiṇītvam yakṣiṇītve yakṣiṇītvāni
Instrumentalyakṣiṇītvena yakṣiṇītvābhyām yakṣiṇītvaiḥ
Dativeyakṣiṇītvāya yakṣiṇītvābhyām yakṣiṇītvebhyaḥ
Ablativeyakṣiṇītvāt yakṣiṇītvābhyām yakṣiṇītvebhyaḥ
Genitiveyakṣiṇītvasya yakṣiṇītvayoḥ yakṣiṇītvānām
Locativeyakṣiṇītve yakṣiṇītvayoḥ yakṣiṇītveṣu

Compound yakṣiṇītva -

Adverb -yakṣiṇītvam -yakṣiṇītvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria