Declension table of ?yakṣiṇītantra

Deva

NeuterSingularDualPlural
Nominativeyakṣiṇītantram yakṣiṇītantre yakṣiṇītantrāṇi
Vocativeyakṣiṇītantra yakṣiṇītantre yakṣiṇītantrāṇi
Accusativeyakṣiṇītantram yakṣiṇītantre yakṣiṇītantrāṇi
Instrumentalyakṣiṇītantreṇa yakṣiṇītantrābhyām yakṣiṇītantraiḥ
Dativeyakṣiṇītantrāya yakṣiṇītantrābhyām yakṣiṇītantrebhyaḥ
Ablativeyakṣiṇītantrāt yakṣiṇītantrābhyām yakṣiṇītantrebhyaḥ
Genitiveyakṣiṇītantrasya yakṣiṇītantrayoḥ yakṣiṇītantrāṇām
Locativeyakṣiṇītantre yakṣiṇītantrayoḥ yakṣiṇītantreṣu

Compound yakṣiṇītantra -

Adverb -yakṣiṇītantram -yakṣiṇītantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria