Declension table of ?yakṣiṇīsādhana

Deva

NeuterSingularDualPlural
Nominativeyakṣiṇīsādhanam yakṣiṇīsādhane yakṣiṇīsādhanāni
Vocativeyakṣiṇīsādhana yakṣiṇīsādhane yakṣiṇīsādhanāni
Accusativeyakṣiṇīsādhanam yakṣiṇīsādhane yakṣiṇīsādhanāni
Instrumentalyakṣiṇīsādhanena yakṣiṇīsādhanābhyām yakṣiṇīsādhanaiḥ
Dativeyakṣiṇīsādhanāya yakṣiṇīsādhanābhyām yakṣiṇīsādhanebhyaḥ
Ablativeyakṣiṇīsādhanāt yakṣiṇīsādhanābhyām yakṣiṇīsādhanebhyaḥ
Genitiveyakṣiṇīsādhanasya yakṣiṇīsādhanayoḥ yakṣiṇīsādhanānām
Locativeyakṣiṇīsādhane yakṣiṇīsādhanayoḥ yakṣiṇīsādhaneṣu

Compound yakṣiṇīsādhana -

Adverb -yakṣiṇīsādhanam -yakṣiṇīsādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria