Declension table of ?yakṣiṇīpaṭala

Deva

MasculineSingularDualPlural
Nominativeyakṣiṇīpaṭalaḥ yakṣiṇīpaṭalau yakṣiṇīpaṭalāḥ
Vocativeyakṣiṇīpaṭala yakṣiṇīpaṭalau yakṣiṇīpaṭalāḥ
Accusativeyakṣiṇīpaṭalam yakṣiṇīpaṭalau yakṣiṇīpaṭalān
Instrumentalyakṣiṇīpaṭalena yakṣiṇīpaṭalābhyām yakṣiṇīpaṭalaiḥ yakṣiṇīpaṭalebhiḥ
Dativeyakṣiṇīpaṭalāya yakṣiṇīpaṭalābhyām yakṣiṇīpaṭalebhyaḥ
Ablativeyakṣiṇīpaṭalāt yakṣiṇīpaṭalābhyām yakṣiṇīpaṭalebhyaḥ
Genitiveyakṣiṇīpaṭalasya yakṣiṇīpaṭalayoḥ yakṣiṇīpaṭalānām
Locativeyakṣiṇīpaṭale yakṣiṇīpaṭalayoḥ yakṣiṇīpaṭaleṣu

Compound yakṣiṇīpaṭala -

Adverb -yakṣiṇīpaṭalam -yakṣiṇīpaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria