Declension table of ?yakṣiṇīpaṭalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yakṣiṇīpaṭalaḥ | yakṣiṇīpaṭalau | yakṣiṇīpaṭalāḥ |
Vocative | yakṣiṇīpaṭala | yakṣiṇīpaṭalau | yakṣiṇīpaṭalāḥ |
Accusative | yakṣiṇīpaṭalam | yakṣiṇīpaṭalau | yakṣiṇīpaṭalān |
Instrumental | yakṣiṇīpaṭalena | yakṣiṇīpaṭalābhyām | yakṣiṇīpaṭalaiḥ |
Dative | yakṣiṇīpaṭalāya | yakṣiṇīpaṭalābhyām | yakṣiṇīpaṭalebhyaḥ |
Ablative | yakṣiṇīpaṭalāt | yakṣiṇīpaṭalābhyām | yakṣiṇīpaṭalebhyaḥ |
Genitive | yakṣiṇīpaṭalasya | yakṣiṇīpaṭalayoḥ | yakṣiṇīpaṭalānām |
Locative | yakṣiṇīpaṭale | yakṣiṇīpaṭalayoḥ | yakṣiṇīpaṭaleṣu |