Declension table of ?yakṣiṇīmantra

Deva

MasculineSingularDualPlural
Nominativeyakṣiṇīmantraḥ yakṣiṇīmantrau yakṣiṇīmantrāḥ
Vocativeyakṣiṇīmantra yakṣiṇīmantrau yakṣiṇīmantrāḥ
Accusativeyakṣiṇīmantram yakṣiṇīmantrau yakṣiṇīmantrān
Instrumentalyakṣiṇīmantreṇa yakṣiṇīmantrābhyām yakṣiṇīmantraiḥ
Dativeyakṣiṇīmantrāya yakṣiṇīmantrābhyām yakṣiṇīmantrebhyaḥ
Ablativeyakṣiṇīmantrāt yakṣiṇīmantrābhyām yakṣiṇīmantrebhyaḥ
Genitiveyakṣiṇīmantrasya yakṣiṇīmantrayoḥ yakṣiṇīmantrāṇām
Locativeyakṣiṇīmantre yakṣiṇīmantrayoḥ yakṣiṇīmantreṣu

Compound yakṣiṇīmantra -

Adverb -yakṣiṇīmantram -yakṣiṇīmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria