Declension table of ?yakṣiṇīkavacaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yakṣiṇīkavacaḥ | yakṣiṇīkavacau | yakṣiṇīkavacāḥ |
Vocative | yakṣiṇīkavaca | yakṣiṇīkavacau | yakṣiṇīkavacāḥ |
Accusative | yakṣiṇīkavacam | yakṣiṇīkavacau | yakṣiṇīkavacān |
Instrumental | yakṣiṇīkavacena | yakṣiṇīkavacābhyām | yakṣiṇīkavacaiḥ |
Dative | yakṣiṇīkavacāya | yakṣiṇīkavacābhyām | yakṣiṇīkavacebhyaḥ |
Ablative | yakṣiṇīkavacāt | yakṣiṇīkavacābhyām | yakṣiṇīkavacebhyaḥ |
Genitive | yakṣiṇīkavacasya | yakṣiṇīkavacayoḥ | yakṣiṇīkavacānām |
Locative | yakṣiṇīkavace | yakṣiṇīkavacayoḥ | yakṣiṇīkavaceṣu |