Declension table of ?yakṣiṇīkavaca

Deva

MasculineSingularDualPlural
Nominativeyakṣiṇīkavacaḥ yakṣiṇīkavacau yakṣiṇīkavacāḥ
Vocativeyakṣiṇīkavaca yakṣiṇīkavacau yakṣiṇīkavacāḥ
Accusativeyakṣiṇīkavacam yakṣiṇīkavacau yakṣiṇīkavacān
Instrumentalyakṣiṇīkavacena yakṣiṇīkavacābhyām yakṣiṇīkavacaiḥ yakṣiṇīkavacebhiḥ
Dativeyakṣiṇīkavacāya yakṣiṇīkavacābhyām yakṣiṇīkavacebhyaḥ
Ablativeyakṣiṇīkavacāt yakṣiṇīkavacābhyām yakṣiṇīkavacebhyaḥ
Genitiveyakṣiṇīkavacasya yakṣiṇīkavacayoḥ yakṣiṇīkavacānām
Locativeyakṣiṇīkavace yakṣiṇīkavacayoḥ yakṣiṇīkavaceṣu

Compound yakṣiṇīkavaca -

Adverb -yakṣiṇīkavacam -yakṣiṇīkavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria