Declension table of yakṣiṇī

Deva

FeminineSingularDualPlural
Nominativeyakṣiṇī yakṣiṇyau yakṣiṇyaḥ
Vocativeyakṣiṇi yakṣiṇyau yakṣiṇyaḥ
Accusativeyakṣiṇīm yakṣiṇyau yakṣiṇīḥ
Instrumentalyakṣiṇyā yakṣiṇībhyām yakṣiṇībhiḥ
Dativeyakṣiṇyai yakṣiṇībhyām yakṣiṇībhyaḥ
Ablativeyakṣiṇyāḥ yakṣiṇībhyām yakṣiṇībhyaḥ
Genitiveyakṣiṇyāḥ yakṣiṇyoḥ yakṣiṇīnām
Locativeyakṣiṇyām yakṣiṇyoḥ yakṣiṇīṣu

Compound yakṣiṇi - yakṣiṇī -

Adverb -yakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria