Declension table of ?yakṣeśvaramedhīya

Deva

NeuterSingularDualPlural
Nominativeyakṣeśvaramedhīyam yakṣeśvaramedhīye yakṣeśvaramedhīyāni
Vocativeyakṣeśvaramedhīya yakṣeśvaramedhīye yakṣeśvaramedhīyāni
Accusativeyakṣeśvaramedhīyam yakṣeśvaramedhīye yakṣeśvaramedhīyāni
Instrumentalyakṣeśvaramedhīyena yakṣeśvaramedhīyābhyām yakṣeśvaramedhīyaiḥ
Dativeyakṣeśvaramedhīyāya yakṣeśvaramedhīyābhyām yakṣeśvaramedhīyebhyaḥ
Ablativeyakṣeśvaramedhīyāt yakṣeśvaramedhīyābhyām yakṣeśvaramedhīyebhyaḥ
Genitiveyakṣeśvaramedhīyasya yakṣeśvaramedhīyayoḥ yakṣeśvaramedhīyānām
Locativeyakṣeśvaramedhīye yakṣeśvaramedhīyayoḥ yakṣeśvaramedhīyeṣu

Compound yakṣeśvaramedhīya -

Adverb -yakṣeśvaramedhīyam -yakṣeśvaramedhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria