Declension table of ?yakṣeśvara

Deva

MasculineSingularDualPlural
Nominativeyakṣeśvaraḥ yakṣeśvarau yakṣeśvarāḥ
Vocativeyakṣeśvara yakṣeśvarau yakṣeśvarāḥ
Accusativeyakṣeśvaram yakṣeśvarau yakṣeśvarān
Instrumentalyakṣeśvareṇa yakṣeśvarābhyām yakṣeśvaraiḥ yakṣeśvarebhiḥ
Dativeyakṣeśvarāya yakṣeśvarābhyām yakṣeśvarebhyaḥ
Ablativeyakṣeśvarāt yakṣeśvarābhyām yakṣeśvarebhyaḥ
Genitiveyakṣeśvarasya yakṣeśvarayoḥ yakṣeśvarāṇām
Locativeyakṣeśvare yakṣeśvarayoḥ yakṣeśvareṣu

Compound yakṣeśvara -

Adverb -yakṣeśvaram -yakṣeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria