Declension table of ?yakṣeśa

Deva

MasculineSingularDualPlural
Nominativeyakṣeśaḥ yakṣeśau yakṣeśāḥ
Vocativeyakṣeśa yakṣeśau yakṣeśāḥ
Accusativeyakṣeśam yakṣeśau yakṣeśān
Instrumentalyakṣeśena yakṣeśābhyām yakṣeśaiḥ yakṣeśebhiḥ
Dativeyakṣeśāya yakṣeśābhyām yakṣeśebhyaḥ
Ablativeyakṣeśāt yakṣeśābhyām yakṣeśebhyaḥ
Genitiveyakṣeśasya yakṣeśayoḥ yakṣeśānām
Locativeyakṣeśe yakṣeśayoḥ yakṣeśeṣu

Compound yakṣeśa -

Adverb -yakṣeśam -yakṣeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria