Declension table of ?yakṣavitta

Deva

MasculineSingularDualPlural
Nominativeyakṣavittaḥ yakṣavittau yakṣavittāḥ
Vocativeyakṣavitta yakṣavittau yakṣavittāḥ
Accusativeyakṣavittam yakṣavittau yakṣavittān
Instrumentalyakṣavittena yakṣavittābhyām yakṣavittaiḥ yakṣavittebhiḥ
Dativeyakṣavittāya yakṣavittābhyām yakṣavittebhyaḥ
Ablativeyakṣavittāt yakṣavittābhyām yakṣavittebhyaḥ
Genitiveyakṣavittasya yakṣavittayoḥ yakṣavittānām
Locativeyakṣavitte yakṣavittayoḥ yakṣavitteṣu

Compound yakṣavitta -

Adverb -yakṣavittam -yakṣavittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria