Declension table of ?yakṣavarmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yakṣavarmā | yakṣavarmāṇau | yakṣavarmāṇaḥ |
Vocative | yakṣavarman | yakṣavarmāṇau | yakṣavarmāṇaḥ |
Accusative | yakṣavarmāṇam | yakṣavarmāṇau | yakṣavarmaṇaḥ |
Instrumental | yakṣavarmaṇā | yakṣavarmabhyām | yakṣavarmabhiḥ |
Dative | yakṣavarmaṇe | yakṣavarmabhyām | yakṣavarmabhyaḥ |
Ablative | yakṣavarmaṇaḥ | yakṣavarmabhyām | yakṣavarmabhyaḥ |
Genitive | yakṣavarmaṇaḥ | yakṣavarmaṇoḥ | yakṣavarmaṇām |
Locative | yakṣavarmaṇi | yakṣavarmaṇoḥ | yakṣavarmasu |