Declension table of ?yakṣavarman

Deva

MasculineSingularDualPlural
Nominativeyakṣavarmā yakṣavarmāṇau yakṣavarmāṇaḥ
Vocativeyakṣavarman yakṣavarmāṇau yakṣavarmāṇaḥ
Accusativeyakṣavarmāṇam yakṣavarmāṇau yakṣavarmaṇaḥ
Instrumentalyakṣavarmaṇā yakṣavarmabhyām yakṣavarmabhiḥ
Dativeyakṣavarmaṇe yakṣavarmabhyām yakṣavarmabhyaḥ
Ablativeyakṣavarmaṇaḥ yakṣavarmabhyām yakṣavarmabhyaḥ
Genitiveyakṣavarmaṇaḥ yakṣavarmaṇoḥ yakṣavarmaṇām
Locativeyakṣavarmaṇi yakṣavarmaṇoḥ yakṣavarmasu

Compound yakṣavarma -

Adverb -yakṣavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria