Declension table of ?yakṣatva

Deva

NeuterSingularDualPlural
Nominativeyakṣatvam yakṣatve yakṣatvāni
Vocativeyakṣatva yakṣatve yakṣatvāni
Accusativeyakṣatvam yakṣatve yakṣatvāni
Instrumentalyakṣatvena yakṣatvābhyām yakṣatvaiḥ
Dativeyakṣatvāya yakṣatvābhyām yakṣatvebhyaḥ
Ablativeyakṣatvāt yakṣatvābhyām yakṣatvebhyaḥ
Genitiveyakṣatvasya yakṣatvayoḥ yakṣatvānām
Locativeyakṣatve yakṣatvayoḥ yakṣatveṣu

Compound yakṣatva -

Adverb -yakṣatvam -yakṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria