Declension table of ?yakṣasena

Deva

MasculineSingularDualPlural
Nominativeyakṣasenaḥ yakṣasenau yakṣasenāḥ
Vocativeyakṣasena yakṣasenau yakṣasenāḥ
Accusativeyakṣasenam yakṣasenau yakṣasenān
Instrumentalyakṣasenena yakṣasenābhyām yakṣasenaiḥ yakṣasenebhiḥ
Dativeyakṣasenāya yakṣasenābhyām yakṣasenebhyaḥ
Ablativeyakṣasenāt yakṣasenābhyām yakṣasenebhyaḥ
Genitiveyakṣasenasya yakṣasenayoḥ yakṣasenānām
Locativeyakṣasene yakṣasenayoḥ yakṣaseneṣu

Compound yakṣasena -

Adverb -yakṣasenam -yakṣasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria