Declension table of ?yakṣarāṭpurī

Deva

FeminineSingularDualPlural
Nominativeyakṣarāṭpurī yakṣarāṭpuryau yakṣarāṭpuryaḥ
Vocativeyakṣarāṭpuri yakṣarāṭpuryau yakṣarāṭpuryaḥ
Accusativeyakṣarāṭpurīm yakṣarāṭpuryau yakṣarāṭpurīḥ
Instrumentalyakṣarāṭpuryā yakṣarāṭpurībhyām yakṣarāṭpurībhiḥ
Dativeyakṣarāṭpuryai yakṣarāṭpurībhyām yakṣarāṭpurībhyaḥ
Ablativeyakṣarāṭpuryāḥ yakṣarāṭpurībhyām yakṣarāṭpurībhyaḥ
Genitiveyakṣarāṭpuryāḥ yakṣarāṭpuryoḥ yakṣarāṭpurīṇām
Locativeyakṣarāṭpuryām yakṣarāṭpuryoḥ yakṣarāṭpurīṣu

Compound yakṣarāṭpuri - yakṣarāṭpurī -

Adverb -yakṣarāṭpuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria