Declension table of ?yakṣanāyaka

Deva

MasculineSingularDualPlural
Nominativeyakṣanāyakaḥ yakṣanāyakau yakṣanāyakāḥ
Vocativeyakṣanāyaka yakṣanāyakau yakṣanāyakāḥ
Accusativeyakṣanāyakam yakṣanāyakau yakṣanāyakān
Instrumentalyakṣanāyakena yakṣanāyakābhyām yakṣanāyakaiḥ
Dativeyakṣanāyakāya yakṣanāyakābhyām yakṣanāyakebhyaḥ
Ablativeyakṣanāyakāt yakṣanāyakābhyām yakṣanāyakebhyaḥ
Genitiveyakṣanāyakasya yakṣanāyakayoḥ yakṣanāyakānām
Locativeyakṣanāyake yakṣanāyakayoḥ yakṣanāyakeṣu

Compound yakṣanāyaka -

Adverb -yakṣanāyakam -yakṣanāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria