Declension table of ?yakṣamalla

Deva

MasculineSingularDualPlural
Nominativeyakṣamallaḥ yakṣamallau yakṣamallāḥ
Vocativeyakṣamalla yakṣamallau yakṣamallāḥ
Accusativeyakṣamallam yakṣamallau yakṣamallān
Instrumentalyakṣamallena yakṣamallābhyām yakṣamallaiḥ yakṣamallebhiḥ
Dativeyakṣamallāya yakṣamallābhyām yakṣamallebhyaḥ
Ablativeyakṣamallāt yakṣamallābhyām yakṣamallebhyaḥ
Genitiveyakṣamallasya yakṣamallayoḥ yakṣamallānām
Locativeyakṣamalle yakṣamallayoḥ yakṣamalleṣu

Compound yakṣamalla -

Adverb -yakṣamallam -yakṣamallāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria